सुबन्तावली ?लिङ्गार्चाप्रतिष्ठाविधि

Roma

पुमान्एकद्विबहु
प्रथमालिङ्गार्चाप्रतिष्ठाविधिः लिङ्गार्चाप्रतिष्ठाविधी लिङ्गार्चाप्रतिष्ठाविधयः
सम्बोधनम्लिङ्गार्चाप्रतिष्ठाविधे लिङ्गार्चाप्रतिष्ठाविधी लिङ्गार्चाप्रतिष्ठाविधयः
द्वितीयालिङ्गार्चाप्रतिष्ठाविधिम् लिङ्गार्चाप्रतिष्ठाविधी लिङ्गार्चाप्रतिष्ठाविधीन्
तृतीयालिङ्गार्चाप्रतिष्ठाविधिना लिङ्गार्चाप्रतिष्ठाविधिभ्याम् लिङ्गार्चाप्रतिष्ठाविधिभिः
चतुर्थीलिङ्गार्चाप्रतिष्ठाविधये लिङ्गार्चाप्रतिष्ठाविधिभ्याम् लिङ्गार्चाप्रतिष्ठाविधिभ्यः
पञ्चमीलिङ्गार्चाप्रतिष्ठाविधेः लिङ्गार्चाप्रतिष्ठाविधिभ्याम् लिङ्गार्चाप्रतिष्ठाविधिभ्यः
षष्ठीलिङ्गार्चाप्रतिष्ठाविधेः लिङ्गार्चाप्रतिष्ठाविध्योः लिङ्गार्चाप्रतिष्ठाविधीनाम्
सप्तमीलिङ्गार्चाप्रतिष्ठाविधौ लिङ्गार्चाप्रतिष्ठाविध्योः लिङ्गार्चाप्रतिष्ठाविधिषु

समास लिङ्गार्चाप्रतिष्ठाविधि

अव्यय ॰लिङ्गार्चाप्रतिष्ठाविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria