Declension table of ?kroṣṭupādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kroṣṭupādaḥ | kroṣṭupādau | kroṣṭupādāḥ |
Vocative | kroṣṭupāda | kroṣṭupādau | kroṣṭupādāḥ |
Accusative | kroṣṭupādam | kroṣṭupādau | kroṣṭupādān |
Instrumental | kroṣṭupādena | kroṣṭupādābhyām | kroṣṭupādaiḥ kroṣṭupādebhiḥ |
Dative | kroṣṭupādāya | kroṣṭupādābhyām | kroṣṭupādebhyaḥ |
Ablative | kroṣṭupādāt | kroṣṭupādābhyām | kroṣṭupādebhyaḥ |
Genitive | kroṣṭupādasya | kroṣṭupādayoḥ | kroṣṭupādānām |
Locative | kroṣṭupāde | kroṣṭupādayoḥ | kroṣṭupādeṣu |