सुबन्तावली ?क्रोष्टुपाद

Roma

पुमान्एकद्विबहु
प्रथमाक्रोष्टुपादः क्रोष्टुपादौ क्रोष्टुपादाः
सम्बोधनम्क्रोष्टुपाद क्रोष्टुपादौ क्रोष्टुपादाः
द्वितीयाक्रोष्टुपादम् क्रोष्टुपादौ क्रोष्टुपादान्
तृतीयाक्रोष्टुपादेन क्रोष्टुपादाभ्याम् क्रोष्टुपादैः क्रोष्टुपादेभिः
चतुर्थीक्रोष्टुपादाय क्रोष्टुपादाभ्याम् क्रोष्टुपादेभ्यः
पञ्चमीक्रोष्टुपादात् क्रोष्टुपादाभ्याम् क्रोष्टुपादेभ्यः
षष्ठीक्रोष्टुपादस्य क्रोष्टुपादयोः क्रोष्टुपादानाम्
सप्तमीक्रोष्टुपादे क्रोष्टुपादयोः क्रोष्टुपादेषु

समास क्रोष्टुपाद

अव्यय ॰क्रोष्टुपादम् ॰क्रोष्टुपादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria