Declension table of ?kiṣkindhādhipaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kiṣkindhādhipaḥ | kiṣkindhādhipau | kiṣkindhādhipāḥ |
Vocative | kiṣkindhādhipa | kiṣkindhādhipau | kiṣkindhādhipāḥ |
Accusative | kiṣkindhādhipam | kiṣkindhādhipau | kiṣkindhādhipān |
Instrumental | kiṣkindhādhipena | kiṣkindhādhipābhyām | kiṣkindhādhipaiḥ kiṣkindhādhipebhiḥ |
Dative | kiṣkindhādhipāya | kiṣkindhādhipābhyām | kiṣkindhādhipebhyaḥ |
Ablative | kiṣkindhādhipāt | kiṣkindhādhipābhyām | kiṣkindhādhipebhyaḥ |
Genitive | kiṣkindhādhipasya | kiṣkindhādhipayoḥ | kiṣkindhādhipānām |
Locative | kiṣkindhādhipe | kiṣkindhādhipayoḥ | kiṣkindhādhipeṣu |