सुबन्तावली ?किष्किन्धाधिप

Roma

पुमान्एकद्विबहु
प्रथमाकिष्किन्धाधिपः किष्किन्धाधिपौ किष्किन्धाधिपाः
सम्बोधनम्किष्किन्धाधिप किष्किन्धाधिपौ किष्किन्धाधिपाः
द्वितीयाकिष्किन्धाधिपम् किष्किन्धाधिपौ किष्किन्धाधिपान्
तृतीयाकिष्किन्धाधिपेन किष्किन्धाधिपाभ्याम् किष्किन्धाधिपैः किष्किन्धाधिपेभिः
चतुर्थीकिष्किन्धाधिपाय किष्किन्धाधिपाभ्याम् किष्किन्धाधिपेभ्यः
पञ्चमीकिष्किन्धाधिपात् किष्किन्धाधिपाभ्याम् किष्किन्धाधिपेभ्यः
षष्ठीकिष्किन्धाधिपस्य किष्किन्धाधिपयोः किष्किन्धाधिपानाम्
सप्तमीकिष्किन्धाधिपे किष्किन्धाधिपयोः किष्किन्धाधिपेषु

समास किष्किन्धाधिप

अव्यय ॰किष्किन्धाधिपम् ॰किष्किन्धाधिपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria