Declension table of ?khaṇḍakāpālikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | khaṇḍakāpālikaḥ | khaṇḍakāpālikau | khaṇḍakāpālikāḥ |
Vocative | khaṇḍakāpālika | khaṇḍakāpālikau | khaṇḍakāpālikāḥ |
Accusative | khaṇḍakāpālikam | khaṇḍakāpālikau | khaṇḍakāpālikān |
Instrumental | khaṇḍakāpālikena | khaṇḍakāpālikābhyām | khaṇḍakāpālikaiḥ khaṇḍakāpālikebhiḥ |
Dative | khaṇḍakāpālikāya | khaṇḍakāpālikābhyām | khaṇḍakāpālikebhyaḥ |
Ablative | khaṇḍakāpālikāt | khaṇḍakāpālikābhyām | khaṇḍakāpālikebhyaḥ |
Genitive | khaṇḍakāpālikasya | khaṇḍakāpālikayoḥ | khaṇḍakāpālikānām |
Locative | khaṇḍakāpālike | khaṇḍakāpālikayoḥ | khaṇḍakāpālikeṣu |