सुबन्तावली ?खण्डकापालिक

Roma

पुमान्एकद्विबहु
प्रथमाखण्डकापालिकः खण्डकापालिकौ खण्डकापालिकाः
सम्बोधनम्खण्डकापालिक खण्डकापालिकौ खण्डकापालिकाः
द्वितीयाखण्डकापालिकम् खण्डकापालिकौ खण्डकापालिकान्
तृतीयाखण्डकापालिकेन खण्डकापालिकाभ्याम् खण्डकापालिकैः खण्डकापालिकेभिः
चतुर्थीखण्डकापालिकाय खण्डकापालिकाभ्याम् खण्डकापालिकेभ्यः
पञ्चमीखण्डकापालिकात् खण्डकापालिकाभ्याम् खण्डकापालिकेभ्यः
षष्ठीखण्डकापालिकस्य खण्डकापालिकयोः खण्डकापालिकानाम्
सप्तमीखण्डकापालिके खण्डकापालिकयोः खण्डकापालिकेषु

समास खण्डकापालिक

अव्यय ॰खण्डकापालिकम् ॰खण्डकापालिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria