Declension table of ?kāṣṭhatakṣakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣṭhatakṣakaḥ | kāṣṭhatakṣakau | kāṣṭhatakṣakāḥ |
Vocative | kāṣṭhatakṣaka | kāṣṭhatakṣakau | kāṣṭhatakṣakāḥ |
Accusative | kāṣṭhatakṣakam | kāṣṭhatakṣakau | kāṣṭhatakṣakān |
Instrumental | kāṣṭhatakṣakeṇa | kāṣṭhatakṣakābhyām | kāṣṭhatakṣakaiḥ kāṣṭhatakṣakebhiḥ |
Dative | kāṣṭhatakṣakāya | kāṣṭhatakṣakābhyām | kāṣṭhatakṣakebhyaḥ |
Ablative | kāṣṭhatakṣakāt | kāṣṭhatakṣakābhyām | kāṣṭhatakṣakebhyaḥ |
Genitive | kāṣṭhatakṣakasya | kāṣṭhatakṣakayoḥ | kāṣṭhatakṣakāṇām |
Locative | kāṣṭhatakṣake | kāṣṭhatakṣakayoḥ | kāṣṭhatakṣakeṣu |