सुबन्तावली ?काष्ठतक्षक

Roma

पुमान्एकद्विबहु
प्रथमाकाष्ठतक्षकः काष्ठतक्षकौ काष्ठतक्षकाः
सम्बोधनम्काष्ठतक्षक काष्ठतक्षकौ काष्ठतक्षकाः
द्वितीयाकाष्ठतक्षकम् काष्ठतक्षकौ काष्ठतक्षकान्
तृतीयाकाष्ठतक्षकेण काष्ठतक्षकाभ्याम् काष्ठतक्षकैः काष्ठतक्षकेभिः
चतुर्थीकाष्ठतक्षकाय काष्ठतक्षकाभ्याम् काष्ठतक्षकेभ्यः
पञ्चमीकाष्ठतक्षकात् काष्ठतक्षकाभ्याम् काष्ठतक्षकेभ्यः
षष्ठीकाष्ठतक्षकस्य काष्ठतक्षकयोः काष्ठतक्षकाणाम्
सप्तमीकाष्ठतक्षके काष्ठतक्षकयोः काष्ठतक्षकेषु

समास काष्ठतक्षक

अव्यय ॰काष्ठतक्षकम् ॰काष्ठतक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria