Declension table of ?kāṣṭhapattropajīvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣṭhapattropajīvī | kāṣṭhapattropajīvinau | kāṣṭhapattropajīvinaḥ |
Vocative | kāṣṭhapattropajīvin | kāṣṭhapattropajīvinau | kāṣṭhapattropajīvinaḥ |
Accusative | kāṣṭhapattropajīvinam | kāṣṭhapattropajīvinau | kāṣṭhapattropajīvinaḥ |
Instrumental | kāṣṭhapattropajīvinā | kāṣṭhapattropajīvibhyām | kāṣṭhapattropajīvibhiḥ |
Dative | kāṣṭhapattropajīvine | kāṣṭhapattropajīvibhyām | kāṣṭhapattropajīvibhyaḥ |
Ablative | kāṣṭhapattropajīvinaḥ | kāṣṭhapattropajīvibhyām | kāṣṭhapattropajīvibhyaḥ |
Genitive | kāṣṭhapattropajīvinaḥ | kāṣṭhapattropajīvinoḥ | kāṣṭhapattropajīvinām |
Locative | kāṣṭhapattropajīvini | kāṣṭhapattropajīvinoḥ | kāṣṭhapattropajīviṣu |