सुबन्तावली ?काष्ठपत्त्रोपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमाकाष्ठपत्त्रोपजीवी काष्ठपत्त्रोपजीविनौ काष्ठपत्त्रोपजीविनः
सम्बोधनम्काष्ठपत्त्रोपजीविन् काष्ठपत्त्रोपजीविनौ काष्ठपत्त्रोपजीविनः
द्वितीयाकाष्ठपत्त्रोपजीविनम् काष्ठपत्त्रोपजीविनौ काष्ठपत्त्रोपजीविनः
तृतीयाकाष्ठपत्त्रोपजीविना काष्ठपत्त्रोपजीविभ्याम् काष्ठपत्त्रोपजीविभिः
चतुर्थीकाष्ठपत्त्रोपजीविने काष्ठपत्त्रोपजीविभ्याम् काष्ठपत्त्रोपजीविभ्यः
पञ्चमीकाष्ठपत्त्रोपजीविनः काष्ठपत्त्रोपजीविभ्याम् काष्ठपत्त्रोपजीविभ्यः
षष्ठीकाष्ठपत्त्रोपजीविनः काष्ठपत्त्रोपजीविनोः काष्ठपत्त्रोपजीविनाम्
सप्तमीकाष्ठपत्त्रोपजीविनि काष्ठपत्त्रोपजीविनोः काष्ठपत्त्रोपजीविषु

समास काष्ठपत्त्रोपजीवि

अव्यय ॰काष्ठपत्त्रोपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria