Declension table of kṣitīndra

Deva

MasculineSingularDualPlural
Nominativekṣitīndraḥ kṣitīndrau kṣitīndrāḥ
Vocativekṣitīndra kṣitīndrau kṣitīndrāḥ
Accusativekṣitīndram kṣitīndrau kṣitīndrān
Instrumentalkṣitīndreṇa kṣitīndrābhyām kṣitīndraiḥ kṣitīndrebhiḥ
Dativekṣitīndrāya kṣitīndrābhyām kṣitīndrebhyaḥ
Ablativekṣitīndrāt kṣitīndrābhyām kṣitīndrebhyaḥ
Genitivekṣitīndrasya kṣitīndrayoḥ kṣitīndrāṇām
Locativekṣitīndre kṣitīndrayoḥ kṣitīndreṣu

Compound kṣitīndra -

Adverb -kṣitīndram -kṣitīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria