Declension table of ?jalatālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalatālaḥ | jalatālau | jalatālāḥ |
Vocative | jalatāla | jalatālau | jalatālāḥ |
Accusative | jalatālam | jalatālau | jalatālān |
Instrumental | jalatālena | jalatālābhyām | jalatālaiḥ jalatālebhiḥ |
Dative | jalatālāya | jalatālābhyām | jalatālebhyaḥ |
Ablative | jalatālāt | jalatālābhyām | jalatālebhyaḥ |
Genitive | jalatālasya | jalatālayoḥ | jalatālānām |
Locative | jalatāle | jalatālayoḥ | jalatāleṣu |