सुबन्तावली ?जलताल

Roma

पुमान्एकद्विबहु
प्रथमाजलतालः जलतालौ जलतालाः
सम्बोधनम्जलताल जलतालौ जलतालाः
द्वितीयाजलतालम् जलतालौ जलतालान्
तृतीयाजलतालेन जलतालाभ्याम् जलतालैः जलतालेभिः
चतुर्थीजलतालाय जलतालाभ्याम् जलतालेभ्यः
पञ्चमीजलतालात् जलतालाभ्याम् जलतालेभ्यः
षष्ठीजलतालस्य जलतालयोः जलतालानाम्
सप्तमीजलताले जलतालयोः जलतालेषु

समास जलताल

अव्यय ॰जलतालम् ॰जलतालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria