Declension table of ?haviṣpāntīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | haviṣpāntīyaḥ | haviṣpāntīyau | haviṣpāntīyāḥ |
Vocative | haviṣpāntīya | haviṣpāntīyau | haviṣpāntīyāḥ |
Accusative | haviṣpāntīyam | haviṣpāntīyau | haviṣpāntīyān |
Instrumental | haviṣpāntīyena | haviṣpāntīyābhyām | haviṣpāntīyaiḥ haviṣpāntīyebhiḥ |
Dative | haviṣpāntīyāya | haviṣpāntīyābhyām | haviṣpāntīyebhyaḥ |
Ablative | haviṣpāntīyāt | haviṣpāntīyābhyām | haviṣpāntīyebhyaḥ |
Genitive | haviṣpāntīyasya | haviṣpāntīyayoḥ | haviṣpāntīyānām |
Locative | haviṣpāntīye | haviṣpāntīyayoḥ | haviṣpāntīyeṣu |