Declension table of haviṣmat

Deva

MasculineSingularDualPlural
Nominativehaviṣmān haviṣmantau haviṣmantaḥ
Vocativehaviṣman haviṣmantau haviṣmantaḥ
Accusativehaviṣmantam haviṣmantau haviṣmataḥ
Instrumentalhaviṣmatā haviṣmadbhyām haviṣmadbhiḥ
Dativehaviṣmate haviṣmadbhyām haviṣmadbhyaḥ
Ablativehaviṣmataḥ haviṣmadbhyām haviṣmadbhyaḥ
Genitivehaviṣmataḥ haviṣmatoḥ haviṣmatām
Locativehaviṣmati haviṣmatoḥ haviṣmatsu

Compound haviṣmat -

Adverb -haviṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria