Declension table of ?evaṅkratuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkratuḥ | evaṅkratū | evaṅkratavaḥ |
Vocative | evaṅkrato | evaṅkratū | evaṅkratavaḥ |
Accusative | evaṅkratum | evaṅkratū | evaṅkratūn |
Instrumental | evaṅkratunā | evaṅkratubhyām | evaṅkratubhiḥ |
Dative | evaṅkratave | evaṅkratubhyām | evaṅkratubhyaḥ |
Ablative | evaṅkratoḥ | evaṅkratubhyām | evaṅkratubhyaḥ |
Genitive | evaṅkratoḥ | evaṅkratvoḥ | evaṅkratūnām |
Locative | evaṅkratau | evaṅkratvoḥ | evaṅkratuṣu |