Declension table of ?durgalaṅghanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durgalaṅghanaḥ | durgalaṅghanau | durgalaṅghanāḥ |
Vocative | durgalaṅghana | durgalaṅghanau | durgalaṅghanāḥ |
Accusative | durgalaṅghanam | durgalaṅghanau | durgalaṅghanān |
Instrumental | durgalaṅghanena | durgalaṅghanābhyām | durgalaṅghanaiḥ durgalaṅghanebhiḥ |
Dative | durgalaṅghanāya | durgalaṅghanābhyām | durgalaṅghanebhyaḥ |
Ablative | durgalaṅghanāt | durgalaṅghanābhyām | durgalaṅghanebhyaḥ |
Genitive | durgalaṅghanasya | durgalaṅghanayoḥ | durgalaṅghanānām |
Locative | durgalaṅghane | durgalaṅghanayoḥ | durgalaṅghaneṣu |