Declension table of ?duḥkhasaṃsparśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhasaṃsparśaḥ | duḥkhasaṃsparśau | duḥkhasaṃsparśāḥ |
Vocative | duḥkhasaṃsparśa | duḥkhasaṃsparśau | duḥkhasaṃsparśāḥ |
Accusative | duḥkhasaṃsparśam | duḥkhasaṃsparśau | duḥkhasaṃsparśān |
Instrumental | duḥkhasaṃsparśena | duḥkhasaṃsparśābhyām | duḥkhasaṃsparśaiḥ duḥkhasaṃsparśebhiḥ |
Dative | duḥkhasaṃsparśāya | duḥkhasaṃsparśābhyām | duḥkhasaṃsparśebhyaḥ |
Ablative | duḥkhasaṃsparśāt | duḥkhasaṃsparśābhyām | duḥkhasaṃsparśebhyaḥ |
Genitive | duḥkhasaṃsparśasya | duḥkhasaṃsparśayoḥ | duḥkhasaṃsparśānām |
Locative | duḥkhasaṃsparśe | duḥkhasaṃsparśayoḥ | duḥkhasaṃsparśeṣu |