Declension table of dhāturatnākaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāturatnākaraḥ | dhāturatnākarau | dhāturatnākarāḥ |
Vocative | dhāturatnākara | dhāturatnākarau | dhāturatnākarāḥ |
Accusative | dhāturatnākaram | dhāturatnākarau | dhāturatnākarān |
Instrumental | dhāturatnākareṇa | dhāturatnākarābhyām | dhāturatnākaraiḥ dhāturatnākarebhiḥ |
Dative | dhāturatnākarāya | dhāturatnākarābhyām | dhāturatnākarebhyaḥ |
Ablative | dhāturatnākarāt | dhāturatnākarābhyām | dhāturatnākarebhyaḥ |
Genitive | dhāturatnākarasya | dhāturatnākarayoḥ | dhāturatnākarāṇām |
Locative | dhāturatnākare | dhāturatnākarayoḥ | dhāturatnākareṣu |