Declension table of ?dhārayatkṣitiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārayatkṣitiḥ | dhārayatkṣitī | dhārayatkṣitayaḥ |
Vocative | dhārayatkṣite | dhārayatkṣitī | dhārayatkṣitayaḥ |
Accusative | dhārayatkṣitim | dhārayatkṣitī | dhārayatkṣitīn |
Instrumental | dhārayatkṣitinā | dhārayatkṣitibhyām | dhārayatkṣitibhiḥ |
Dative | dhārayatkṣitaye | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
Ablative | dhārayatkṣiteḥ | dhārayatkṣitibhyām | dhārayatkṣitibhyaḥ |
Genitive | dhārayatkṣiteḥ | dhārayatkṣityoḥ | dhārayatkṣitīnām |
Locative | dhārayatkṣitau | dhārayatkṣityoḥ | dhārayatkṣitiṣu |