Declension table of ?dhārayadvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārayadvān | dhārayadvantau | dhārayadvantaḥ |
Vocative | dhārayadvan | dhārayadvantau | dhārayadvantaḥ |
Accusative | dhārayadvantam | dhārayadvantau | dhārayadvataḥ |
Instrumental | dhārayadvatā | dhārayadvadbhyām | dhārayadvadbhiḥ |
Dative | dhārayadvate | dhārayadvadbhyām | dhārayadvadbhyaḥ |
Ablative | dhārayadvataḥ | dhārayadvadbhyām | dhārayadvadbhyaḥ |
Genitive | dhārayadvataḥ | dhārayadvatoḥ | dhārayadvatām |
Locative | dhārayadvati | dhārayadvatoḥ | dhārayadvatsu |