Declension table of ?dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhaḥ | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhau | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāḥ |
Vocative | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbha | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhau | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāḥ |
Accusative | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbham | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhau | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhān |
Instrumental | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbheṇa | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhābhyām | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhaiḥ dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhebhiḥ |
Dative | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāya | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhābhyām | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhebhyaḥ |
Ablative | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāt | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhābhyām | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhebhyaḥ |
Genitive | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhasya | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhayoḥ | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhāṇām |
Locative | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhe | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbhayoḥ | dhāraṇīmukhasarvajagatpraṇidhisandhāraṇagarbheṣu |