Declension table of dhānyavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyavān | dhānyavantau | dhānyavantaḥ |
Vocative | dhānyavan | dhānyavantau | dhānyavantaḥ |
Accusative | dhānyavantam | dhānyavantau | dhānyavataḥ |
Instrumental | dhānyavatā | dhānyavadbhyām | dhānyavadbhiḥ |
Dative | dhānyavate | dhānyavadbhyām | dhānyavadbhyaḥ |
Ablative | dhānyavataḥ | dhānyavadbhyām | dhānyavadbhyaḥ |
Genitive | dhānyavataḥ | dhānyavatoḥ | dhānyavatām |
Locative | dhānyavati | dhānyavatoḥ | dhānyavatsu |