Declension table of ?dhānyatilvilaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyatilvilaḥ | dhānyatilvilau | dhānyatilvilāḥ |
Vocative | dhānyatilvila | dhānyatilvilau | dhānyatilvilāḥ |
Accusative | dhānyatilvilam | dhānyatilvilau | dhānyatilvilān |
Instrumental | dhānyatilvilena | dhānyatilvilābhyām | dhānyatilvilaiḥ dhānyatilvilebhiḥ |
Dative | dhānyatilvilāya | dhānyatilvilābhyām | dhānyatilvilebhyaḥ |
Ablative | dhānyatilvilāt | dhānyatilvilābhyām | dhānyatilvilebhyaḥ |
Genitive | dhānyatilvilasya | dhānyatilvilayoḥ | dhānyatilvilānām |
Locative | dhānyatilvile | dhānyatilvilayoḥ | dhānyatilvileṣu |