सुबन्तावली ?धान्यतिल्विल

Roma

पुमान्एकद्विबहु
प्रथमाधान्यतिल्विलः धान्यतिल्विलौ धान्यतिल्विलाः
सम्बोधनम्धान्यतिल्विल धान्यतिल्विलौ धान्यतिल्विलाः
द्वितीयाधान्यतिल्विलम् धान्यतिल्विलौ धान्यतिल्विलान्
तृतीयाधान्यतिल्विलेन धान्यतिल्विलाभ्याम् धान्यतिल्विलैः धान्यतिल्विलेभिः
चतुर्थीधान्यतिल्विलाय धान्यतिल्विलाभ्याम् धान्यतिल्विलेभ्यः
पञ्चमीधान्यतिल्विलात् धान्यतिल्विलाभ्याम् धान्यतिल्विलेभ्यः
षष्ठीधान्यतिल्विलस्य धान्यतिल्विलयोः धान्यतिल्विलानाम्
सप्तमीधान्यतिल्विले धान्यतिल्विलयोः धान्यतिल्विलेषु

समास धान्यतिल्विल

अव्यय ॰धान्यतिल्विलम् ॰धान्यतिल्विलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria