Declension table of ?dakṣiṇāvartaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāvartaḥ | dakṣiṇāvartau | dakṣiṇāvartāḥ |
Vocative | dakṣiṇāvarta | dakṣiṇāvartau | dakṣiṇāvartāḥ |
Accusative | dakṣiṇāvartam | dakṣiṇāvartau | dakṣiṇāvartān |
Instrumental | dakṣiṇāvartena | dakṣiṇāvartābhyām | dakṣiṇāvartaiḥ dakṣiṇāvartebhiḥ |
Dative | dakṣiṇāvartāya | dakṣiṇāvartābhyām | dakṣiṇāvartebhyaḥ |
Ablative | dakṣiṇāvartāt | dakṣiṇāvartābhyām | dakṣiṇāvartebhyaḥ |
Genitive | dakṣiṇāvartasya | dakṣiṇāvartayoḥ | dakṣiṇāvartānām |
Locative | dakṣiṇāvarte | dakṣiṇāvartayoḥ | dakṣiṇāvarteṣu |