Declension table of ?dakṣamathanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣamathanaḥ | dakṣamathanau | dakṣamathanāḥ |
Vocative | dakṣamathana | dakṣamathanau | dakṣamathanāḥ |
Accusative | dakṣamathanam | dakṣamathanau | dakṣamathanān |
Instrumental | dakṣamathanena | dakṣamathanābhyām | dakṣamathanaiḥ dakṣamathanebhiḥ |
Dative | dakṣamathanāya | dakṣamathanābhyām | dakṣamathanebhyaḥ |
Ablative | dakṣamathanāt | dakṣamathanābhyām | dakṣamathanebhyaḥ |
Genitive | dakṣamathanasya | dakṣamathanayoḥ | dakṣamathanānām |
Locative | dakṣamathane | dakṣamathanayoḥ | dakṣamathaneṣu |