सुबन्तावली ?दक्षमथन

Roma

पुमान्एकद्विबहु
प्रथमादक्षमथनः दक्षमथनौ दक्षमथनाः
सम्बोधनम्दक्षमथन दक्षमथनौ दक्षमथनाः
द्वितीयादक्षमथनम् दक्षमथनौ दक्षमथनान्
तृतीयादक्षमथनेन दक्षमथनाभ्याम् दक्षमथनैः दक्षमथनेभिः
चतुर्थीदक्षमथनाय दक्षमथनाभ्याम् दक्षमथनेभ्यः
पञ्चमीदक्षमथनात् दक्षमथनाभ्याम् दक्षमथनेभ्यः
षष्ठीदक्षमथनस्य दक्षमथनयोः दक्षमथनानाम्
सप्तमीदक्षमथने दक्षमथनयोः दक्षमथनेषु

समास दक्षमथन

अव्यय ॰दक्षमथनम् ॰दक्षमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria