Declension table of ?daivajñaśarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daivajñaśarmā | daivajñaśarmāṇau | daivajñaśarmāṇaḥ |
Vocative | daivajñaśarman | daivajñaśarmāṇau | daivajñaśarmāṇaḥ |
Accusative | daivajñaśarmāṇam | daivajñaśarmāṇau | daivajñaśarmaṇaḥ |
Instrumental | daivajñaśarmaṇā | daivajñaśarmabhyām | daivajñaśarmabhiḥ |
Dative | daivajñaśarmaṇe | daivajñaśarmabhyām | daivajñaśarmabhyaḥ |
Ablative | daivajñaśarmaṇaḥ | daivajñaśarmabhyām | daivajñaśarmabhyaḥ |
Genitive | daivajñaśarmaṇaḥ | daivajñaśarmaṇoḥ | daivajñaśarmaṇām |
Locative | daivajñaśarmaṇi | daivajñaśarmaṇoḥ | daivajñaśarmasu |