Declension table of candrakāntiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | candrakāntiḥ | candrakāntī | candrakāntayaḥ |
Vocative | candrakānte | candrakāntī | candrakāntayaḥ |
Accusative | candrakāntim | candrakāntī | candrakāntīn |
Instrumental | candrakāntinā | candrakāntibhyām | candrakāntibhiḥ |
Dative | candrakāntaye | candrakāntibhyām | candrakāntibhyaḥ |
Ablative | candrakānteḥ | candrakāntibhyām | candrakāntibhyaḥ |
Genitive | candrakānteḥ | candrakāntyoḥ | candrakāntīnām |
Locative | candrakāntau | candrakāntyoḥ | candrakāntiṣu |