Declension table of ?cakṣurvanyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣurvanyaḥ | cakṣurvanyau | cakṣurvanyāḥ |
Vocative | cakṣurvanya | cakṣurvanyau | cakṣurvanyāḥ |
Accusative | cakṣurvanyam | cakṣurvanyau | cakṣurvanyān |
Instrumental | cakṣurvanyena | cakṣurvanyābhyām | cakṣurvanyaiḥ cakṣurvanyebhiḥ |
Dative | cakṣurvanyāya | cakṣurvanyābhyām | cakṣurvanyebhyaḥ |
Ablative | cakṣurvanyāt | cakṣurvanyābhyām | cakṣurvanyebhyaḥ |
Genitive | cakṣurvanyasya | cakṣurvanyayoḥ | cakṣurvanyānām |
Locative | cakṣurvanye | cakṣurvanyayoḥ | cakṣurvanyeṣu |