सुबन्तावली ?चक्षुर्वन्य

Roma

पुमान्एकद्विबहु
प्रथमाचक्षुर्वन्यः चक्षुर्वन्यौ चक्षुर्वन्याः
सम्बोधनम्चक्षुर्वन्य चक्षुर्वन्यौ चक्षुर्वन्याः
द्वितीयाचक्षुर्वन्यम् चक्षुर्वन्यौ चक्षुर्वन्यान्
तृतीयाचक्षुर्वन्येन चक्षुर्वन्याभ्याम् चक्षुर्वन्यैः चक्षुर्वन्येभिः
चतुर्थीचक्षुर्वन्याय चक्षुर्वन्याभ्याम् चक्षुर्वन्येभ्यः
पञ्चमीचक्षुर्वन्यात् चक्षुर्वन्याभ्याम् चक्षुर्वन्येभ्यः
षष्ठीचक्षुर्वन्यस्य चक्षुर्वन्ययोः चक्षुर्वन्यानाम्
सप्तमीचक्षुर्वन्ये चक्षुर्वन्ययोः चक्षुर्वन्येषु

समास चक्षुर्वन्य

अव्यय ॰चक्षुर्वन्यम् ॰चक्षुर्वन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria