Declension table of ?aśvatthavivāhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvatthavivāhaḥ | aśvatthavivāhau | aśvatthavivāhāḥ |
Vocative | aśvatthavivāha | aśvatthavivāhau | aśvatthavivāhāḥ |
Accusative | aśvatthavivāham | aśvatthavivāhau | aśvatthavivāhān |
Instrumental | aśvatthavivāhena | aśvatthavivāhābhyām | aśvatthavivāhaiḥ aśvatthavivāhebhiḥ |
Dative | aśvatthavivāhāya | aśvatthavivāhābhyām | aśvatthavivāhebhyaḥ |
Ablative | aśvatthavivāhāt | aśvatthavivāhābhyām | aśvatthavivāhebhyaḥ |
Genitive | aśvatthavivāhasya | aśvatthavivāhayoḥ | aśvatthavivāhānām |
Locative | aśvatthavivāhe | aśvatthavivāhayoḥ | aśvatthavivāheṣu |