सुबन्तावली ?अश्वत्थविवाह

Roma

पुमान्एकद्विबहु
प्रथमाअश्वत्थविवाहः अश्वत्थविवाहौ अश्वत्थविवाहाः
सम्बोधनम्अश्वत्थविवाह अश्वत्थविवाहौ अश्वत्थविवाहाः
द्वितीयाअश्वत्थविवाहम् अश्वत्थविवाहौ अश्वत्थविवाहान्
तृतीयाअश्वत्थविवाहेन अश्वत्थविवाहाभ्याम् अश्वत्थविवाहैः अश्वत्थविवाहेभिः
चतुर्थीअश्वत्थविवाहाय अश्वत्थविवाहाभ्याम् अश्वत्थविवाहेभ्यः
पञ्चमीअश्वत्थविवाहात् अश्वत्थविवाहाभ्याम् अश्वत्थविवाहेभ्यः
षष्ठीअश्वत्थविवाहस्य अश्वत्थविवाहयोः अश्वत्थविवाहानाम्
सप्तमीअश्वत्थविवाहे अश्वत्थविवाहयोः अश्वत्थविवाहेषु

समास अश्वत्थविवाह

अव्यय ॰अश्वत्थविवाहम् ॰अश्वत्थविवाहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria