Declension table of aśaknuvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśaknuvan | aśaknuvantau | aśaknuvantaḥ |
Vocative | aśaknuvan | aśaknuvantau | aśaknuvantaḥ |
Accusative | aśaknuvantam | aśaknuvantau | aśaknuvataḥ |
Instrumental | aśaknuvatā | aśaknuvadbhyām | aśaknuvadbhiḥ |
Dative | aśaknuvate | aśaknuvadbhyām | aśaknuvadbhyaḥ |
Ablative | aśaknuvataḥ | aśaknuvadbhyām | aśaknuvadbhyaḥ |
Genitive | aśaknuvataḥ | aśaknuvatoḥ | aśaknuvatām |
Locative | aśaknuvati | aśaknuvatoḥ | aśaknuvatsu |