Declension table of ?avadyagohanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadyagohanaḥ | avadyagohanau | avadyagohanāḥ |
Vocative | avadyagohana | avadyagohanau | avadyagohanāḥ |
Accusative | avadyagohanam | avadyagohanau | avadyagohanān |
Instrumental | avadyagohanena | avadyagohanābhyām | avadyagohanaiḥ avadyagohanebhiḥ |
Dative | avadyagohanāya | avadyagohanābhyām | avadyagohanebhyaḥ |
Ablative | avadyagohanāt | avadyagohanābhyām | avadyagohanebhyaḥ |
Genitive | avadyagohanasya | avadyagohanayoḥ | avadyagohanānām |
Locative | avadyagohane | avadyagohanayoḥ | avadyagohaneṣu |