सुबन्तावली ?अवद्यगोहन

Roma

पुमान्एकद्विबहु
प्रथमाअवद्यगोहनः अवद्यगोहनौ अवद्यगोहनाः
सम्बोधनम्अवद्यगोहन अवद्यगोहनौ अवद्यगोहनाः
द्वितीयाअवद्यगोहनम् अवद्यगोहनौ अवद्यगोहनान्
तृतीयाअवद्यगोहनेन अवद्यगोहनाभ्याम् अवद्यगोहनैः अवद्यगोहनेभिः
चतुर्थीअवद्यगोहनाय अवद्यगोहनाभ्याम् अवद्यगोहनेभ्यः
पञ्चमीअवद्यगोहनात् अवद्यगोहनाभ्याम् अवद्यगोहनेभ्यः
षष्ठीअवद्यगोहनस्य अवद्यगोहनयोः अवद्यगोहनानाम्
सप्तमीअवद्यगोहने अवद्यगोहनयोः अवद्यगोहनेषु

समास अवद्यगोहन

अव्यय ॰अवद्यगोहनम् ॰अवद्यगोहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria