Declension table of ?avadagdhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadagdhaḥ | avadagdhau | avadagdhāḥ |
Vocative | avadagdha | avadagdhau | avadagdhāḥ |
Accusative | avadagdham | avadagdhau | avadagdhān |
Instrumental | avadagdhena | avadagdhābhyām | avadagdhaiḥ avadagdhebhiḥ |
Dative | avadagdhāya | avadagdhābhyām | avadagdhebhyaḥ |
Ablative | avadagdhāt | avadagdhābhyām | avadagdhebhyaḥ |
Genitive | avadagdhasya | avadagdhayoḥ | avadagdhānām |
Locative | avadagdhe | avadagdhayoḥ | avadagdheṣu |