Declension table of ?apratihataraśmirāgaprabhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratihataraśmirāgaprabhaḥ | apratihataraśmirāgaprabhau | apratihataraśmirāgaprabhāḥ |
Vocative | apratihataraśmirāgaprabha | apratihataraśmirāgaprabhau | apratihataraśmirāgaprabhāḥ |
Accusative | apratihataraśmirāgaprabham | apratihataraśmirāgaprabhau | apratihataraśmirāgaprabhān |
Instrumental | apratihataraśmirāgaprabheṇa | apratihataraśmirāgaprabhābhyām | apratihataraśmirāgaprabhaiḥ apratihataraśmirāgaprabhebhiḥ |
Dative | apratihataraśmirāgaprabhāya | apratihataraśmirāgaprabhābhyām | apratihataraśmirāgaprabhebhyaḥ |
Ablative | apratihataraśmirāgaprabhāt | apratihataraśmirāgaprabhābhyām | apratihataraśmirāgaprabhebhyaḥ |
Genitive | apratihataraśmirāgaprabhasya | apratihataraśmirāgaprabhayoḥ | apratihataraśmirāgaprabhāṇām |
Locative | apratihataraśmirāgaprabhe | apratihataraśmirāgaprabhayoḥ | apratihataraśmirāgaprabheṣu |