Declension table of ?antarikṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarikṣyaḥ | antarikṣyau | antarikṣyāḥ |
Vocative | antarikṣya | antarikṣyau | antarikṣyāḥ |
Accusative | antarikṣyam | antarikṣyau | antarikṣyān |
Instrumental | antarikṣyeṇa | antarikṣyābhyām | antarikṣyaiḥ antarikṣyebhiḥ |
Dative | antarikṣyāya | antarikṣyābhyām | antarikṣyebhyaḥ |
Ablative | antarikṣyāt | antarikṣyābhyām | antarikṣyebhyaḥ |
Genitive | antarikṣyasya | antarikṣyayoḥ | antarikṣyāṇām |
Locative | antarikṣye | antarikṣyayoḥ | antarikṣyeṣu |