Declension table of aṅgahīnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṅgahīnaḥ | aṅgahīnau | aṅgahīnāḥ |
Vocative | aṅgahīna | aṅgahīnau | aṅgahīnāḥ |
Accusative | aṅgahīnam | aṅgahīnau | aṅgahīnān |
Instrumental | aṅgahīnena | aṅgahīnābhyām | aṅgahīnaiḥ aṅgahīnebhiḥ |
Dative | aṅgahīnāya | aṅgahīnābhyām | aṅgahīnebhyaḥ |
Ablative | aṅgahīnāt | aṅgahīnābhyām | aṅgahīnebhyaḥ |
Genitive | aṅgahīnasya | aṅgahīnayoḥ | aṅgahīnānām |
Locative | aṅgahīne | aṅgahīnayoḥ | aṅgahīneṣu |