Declension table of adhivaktṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhivaktā | adhivaktārau | adhivaktāraḥ |
Vocative | adhivaktaḥ | adhivaktārau | adhivaktāraḥ |
Accusative | adhivaktāram | adhivaktārau | adhivaktṝn |
Instrumental | adhivaktrā | adhivaktṛbhyām | adhivaktṛbhiḥ |
Dative | adhivaktre | adhivaktṛbhyām | adhivaktṛbhyaḥ |
Ablative | adhivaktuḥ | adhivaktṛbhyām | adhivaktṛbhyaḥ |
Genitive | adhivaktuḥ | adhivaktroḥ | adhivaktṝṇām |
Locative | adhivaktari | adhivaktroḥ | adhivaktṛṣu |