Declension table of adhaḥkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhaḥkṛtaḥ | adhaḥkṛtau | adhaḥkṛtāḥ |
Vocative | adhaḥkṛta | adhaḥkṛtau | adhaḥkṛtāḥ |
Accusative | adhaḥkṛtam | adhaḥkṛtau | adhaḥkṛtān |
Instrumental | adhaḥkṛtena | adhaḥkṛtābhyām | adhaḥkṛtaiḥ adhaḥkṛtebhiḥ |
Dative | adhaḥkṛtāya | adhaḥkṛtābhyām | adhaḥkṛtebhyaḥ |
Ablative | adhaḥkṛtāt | adhaḥkṛtābhyām | adhaḥkṛtebhyaḥ |
Genitive | adhaḥkṛtasya | adhaḥkṛtayoḥ | adhaḥkṛtānām |
Locative | adhaḥkṛte | adhaḥkṛtayoḥ | adhaḥkṛteṣu |