Declension table of ātmahitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātmahitaḥ | ātmahitau | ātmahitāḥ |
Vocative | ātmahita | ātmahitau | ātmahitāḥ |
Accusative | ātmahitam | ātmahitau | ātmahitān |
Instrumental | ātmahitena | ātmahitābhyām | ātmahitaiḥ ātmahitebhiḥ |
Dative | ātmahitāya | ātmahitābhyām | ātmahitebhyaḥ |
Ablative | ātmahitāt | ātmahitābhyām | ātmahitebhyaḥ |
Genitive | ātmahitasya | ātmahitayoḥ | ātmahitānām |
Locative | ātmahite | ātmahitayoḥ | ātmahiteṣu |