Declension table of ?ājñāsampādinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājñāsampādī | ājñāsampādinau | ājñāsampādinaḥ |
Vocative | ājñāsampādin | ājñāsampādinau | ājñāsampādinaḥ |
Accusative | ājñāsampādinam | ājñāsampādinau | ājñāsampādinaḥ |
Instrumental | ājñāsampādinā | ājñāsampādibhyām | ājñāsampādibhiḥ |
Dative | ājñāsampādine | ājñāsampādibhyām | ājñāsampādibhyaḥ |
Ablative | ājñāsampādinaḥ | ājñāsampādibhyām | ājñāsampādibhyaḥ |
Genitive | ājñāsampādinaḥ | ājñāsampādinoḥ | ājñāsampādinām |
Locative | ājñāsampādini | ājñāsampādinoḥ | ājñāsampādiṣu |