Declension table of ?āhavanīyaka

Deva

MasculineSingularDualPlural
Nominativeāhavanīyakaḥ āhavanīyakau āhavanīyakāḥ
Vocativeāhavanīyaka āhavanīyakau āhavanīyakāḥ
Accusativeāhavanīyakam āhavanīyakau āhavanīyakān
Instrumentalāhavanīyakena āhavanīyakābhyām āhavanīyakaiḥ āhavanīyakebhiḥ
Dativeāhavanīyakāya āhavanīyakābhyām āhavanīyakebhyaḥ
Ablativeāhavanīyakāt āhavanīyakābhyām āhavanīyakebhyaḥ
Genitiveāhavanīyakasya āhavanīyakayoḥ āhavanīyakānām
Locativeāhavanīyake āhavanīyakayoḥ āhavanīyakeṣu

Compound āhavanīyaka -

Adverb -āhavanīyakam -āhavanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria