सुबन्तावली ?आहवनीयक

Roma

पुमान्एकद्विबहु
प्रथमाआहवनीयकः आहवनीयकौ आहवनीयकाः
सम्बोधनम्आहवनीयक आहवनीयकौ आहवनीयकाः
द्वितीयाआहवनीयकम् आहवनीयकौ आहवनीयकान्
तृतीयाआहवनीयकेन आहवनीयकाभ्याम् आहवनीयकैः आहवनीयकेभिः
चतुर्थीआहवनीयकाय आहवनीयकाभ्याम् आहवनीयकेभ्यः
पञ्चमीआहवनीयकात् आहवनीयकाभ्याम् आहवनीयकेभ्यः
षष्ठीआहवनीयकस्य आहवनीयकयोः आहवनीयकानाम्
सप्तमीआहवनीयके आहवनीयकयोः आहवनीयकेषु

समास आहवनीयक

अव्यय ॰आहवनीयकम् ॰आहवनीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria