Declension table of ?śrutavadanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutavadanā | śrutavadane | śrutavadanāḥ |
Vocative | śrutavadane | śrutavadane | śrutavadanāḥ |
Accusative | śrutavadanām | śrutavadane | śrutavadanāḥ |
Instrumental | śrutavadanayā | śrutavadanābhyām | śrutavadanābhiḥ |
Dative | śrutavadanāyai | śrutavadanābhyām | śrutavadanābhyaḥ |
Ablative | śrutavadanāyāḥ | śrutavadanābhyām | śrutavadanābhyaḥ |
Genitive | śrutavadanāyāḥ | śrutavadanayoḥ | śrutavadanānām |
Locative | śrutavadanāyām | śrutavadanayoḥ | śrutavadanāsu |