Declension table of ?śatapādadīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatapādadī | śatapādadyau | śatapādadyaḥ |
Vocative | śatapādadi | śatapādadyau | śatapādadyaḥ |
Accusative | śatapādadīm | śatapādadyau | śatapādadīḥ |
Instrumental | śatapādadyā | śatapādadībhyām | śatapādadībhiḥ |
Dative | śatapādadyai | śatapādadībhyām | śatapādadībhyaḥ |
Ablative | śatapādadyāḥ | śatapādadībhyām | śatapādadībhyaḥ |
Genitive | śatapādadyāḥ | śatapādadyoḥ | śatapādadīnām |
Locative | śatapādadyām | śatapādadyoḥ | śatapādadīṣu |